Wednesday, July 21, 2021

श्रीराम तांडव स्त्रोत्रं इंद्रादयो ऊचु: :- जटाकटाहयुक्तमुण्डप्रान्तविस्तृतम् हरे:अपांगक्रुद्धदर्शनोपहार चूर्णकुन्तलः।प्रचण्डवेगकारणेन पिंजलः प्रतिग्रहःस क्रुद्धतांडवस्वरूपधृग्विराजते हरि: ।।1।।अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषंगिनः तथा आंजनेय ऋक्षभूपसौरबालिनन्दना:। प्रचण्डदानवानलं समुद्र तुल्यनाशका:नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे।।2।। कलेवरे कषायवासहस्तकार्मुकं हरे:उपासनोपसंगमार्थधृग्विशाखमंडलम्।हृदि स्मरन् दशाकृते: कुचक्रचौर्यपातकम्विदार्यते प्रचण्डतांडवाकृतिः स राघवः ॥3॥प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणम्कुकूटकूटकूटकौणपात्मजाभिमर्दनम्।तथागुणंगुणंगुणंगुणंगुणेन दर्शयन्कृपीटकेशलंघ्यमीशमेकराघवं भजे ॥4॥ सवानरान्वितः तथाप्लुतम् शरीरमसृजाविरोधिमेदसाग्रमांसगुल्मकालखंडनैः।महासिपाशशक्तिदण्डधारकै: निशाचरै:परिप्लुतं कृतं शवैश्च येन भूमिमंडलम् ॥5॥विशालदंष्ट्रकुम्भकर्णमेघरावकारकै:तथाहिरावणाद्यकम्पनातिकायजित्वरै:।सुरक्षितां मनोरमां सुवर्णलंकनागरीम्निजास्त्रसंकुलैरभेद्यकोटमर्दनं कृतः ।।6।।प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणै:विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः।पुलस्त्यनंदनात्मजस्य मुण्डरुण्डछेदनंसुरारियूथभेदनं विलोकयामि साम्प्रतम् ॥७॥करालकालरूपिणं महोग्रचापधारिणं कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्।विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकंभजामि जित्वरं तथोर्मिलापतेः प्रियाग्रजम।। 8।। इतस्ततः मुहुर्मुहु: परिभ्रमन्ति कौन्तिकाः अनुप्लव प्रवाहप्रासिकाश्च वैजयंतिका:।मृधे प्रभाकरस्य वंश कीर्तिनोऽपदानतांअभिक्रमेण राघवस्य तांडवाकृते: गताः।9॥ निराकृतिं निरामयं तथादिसृष्टिकारणंमहोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम्। निरंकुशं निजात्मभक्त जन्ममृत्युनाशकं अधर्ममार्गघातकं कपीशव्यूहनायकम् ॥10॥करालपालिचक्रशूलतीक्ष्णभिंदिपालकै: कुठार सर्वलासिधेनुकेलिशल्यमुद्गरै:।सुपुष्करेण पुष्कराञ्च पुष्कर अस्त्रमारणै:सदाप्लुतं निशाचरै: सुपुष्करञ्च पुष्करम् ॥11॥ प्रपन्नभक्तरक्षकम् वसुन्धरात्मजाप्रियंकपीशवृंदसेवितं समस्तदूषणापहम्।सुरासुराभिवंदितं निशाचरान्तकम् विभुंजगद्प्रशस्तिकारणम् भजेह राममीश्वरम् ॥12॥

No comments:

Post a Comment