Friday, April 29, 2022

पुरूष सूक्तं

सहस्त्रशीर्षा पुरुष:सहस्राक्ष:सहस्रपात् ।
स भूमि सर्वत: स्पृत्वाSत्यतिष्ठद्द्शाङ्गुलम् ।।१।।

पुरुषSएवेदं सर्व यद्भूतं यच्च भाव्यम् ।
उतामृतत्यस्येशानो यदन्नेनातिरोहति ।।२।।

एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।३।।

त्रिपादूर्ध्व उदैत्पुरुष:पादोSस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशनेSअभि ।।४।।

ततो विराडजायत विराजोSअधि पूरुषः ।
स जातोSअत्यरिच्यत पश्चाद्भूमिमथो पुर: ।।५।।

तस्माद्यज्ञात्सर्वहुत: सम्भृतं पृषदाज्यम् ।
पशूंस्न्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।।६।।

यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।७।।

तस्मादश्वाSअजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाताSअजावयः ।।८।।

तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रत:।
तेन देवाSअयजन्त साध्याSऋषयश्च ये ।।९।।

यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादाSउच्येते ।।१०।।

ब्राह्मणोSस्य मुखमासीद् बाहू राजन्य: कृत: ।
ऊरू तदस्य यद्वैश्य: पद्भ्या शूद्रोSअजायत ।।११।।

चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।१२।।

नाभ्याSआसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकांर्Sअकल्पयन् ।।१३।।

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोSस्यासीदाज्यं ग्रीष्मSइध्म: शरद्धवि: ।।१४।।

सप्तास्यासन् परिधयस्त्रि: सप्त: समिध: कृता:।
देवा यद्यज्ञं तन्वानाSअबध्नन् पुरुषं पशुम् ।।१५।।

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा:।।१६।।

Monday, April 25, 2022

विष्णोर्षोडशनामस्तोत्रं



औषधे चिन्तयेद विष्णुं भोजने च जनार्दनं ।
शयने पद्मनाभं च विवाहे च प्रजापतिम  ।।
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमं ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ।।
दु:स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम ।
कानने नारसिंहं च पावके जलशायिनम ।।
जलमध्ये वराहं च पर्वते रघुनंदनम ।
गमने वामनं चैव सर्वकार्येषु माधवं ।।
षोडश-एतानि नामानि प्रातरुत्थाय य: पठेत ।
सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते ।।