Thursday, July 20, 2023

।। श्री अच्युताष्टकम् ।।



अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ।।१ ।।

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्‌ ।।
इंदिरामंदिरं चेतसा सुंदरं
देवकीनंदनं नंदजं संदधे ।।२ ।।

विष्णवे जिष्णवे शंखिने चक्रिणे
रुक्मिणीरागिणे जानकीजानये ।।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नम: ।।३ ।।

कृष्णगोविंद हे रामनारायण
श्रीपते वासुदेवाजितश्रीनिधे ।।
अच्युतानंत हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ।।४ ।।

राक्षसक्षोभित: सीतया शोभितो
दण्डकारण्यभूपुण्यताकारण: ।।
लक्ष्मणेनान्वितो वानरै: सेवितो
अगस्त्यसंपूजितो राघव: पातु माम् ।।५ ।।

धेनुकारिष्टकाऽनिष्टकृद्वेषिणा
केशिहा कंसहृद्वंशिकावादक: ।।
पूतनाकोपक: सूरजाखेलनो
बालगोपालक: पातु मां सर्वदा ।।६ ।।

विद्युदुद्योतवान्प्रस्फुरद्वाससं
प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् ।।
वन्यया मालया शोभितोरस्थलं
लोहितांघ्रिद्वयं वारिजाक्षं भजे ।।७ ।

कुंचितै: कुंतलै: भ्राजमानाननं
रत्नमौलिंलसत्कुंडलं गण्डयो: ।।
हारकेयूरकं कंकणप्रोज्वलं
किंकिणीमंजुलं श्यामलं तं भजे ।।८ ।।

अच्युतस्याष्टकं य: पठेदिष्टदं
प्रेमत: प्रत्यहं पूरष: सस्पृहम् ।।
वृत्तत: सुंदरं कर्तृविश्वंभर-
स्तस्य वश्यो हरिर्जायते सत्वरम् ।।९ ।।

इति श्रीमत् शंकराचार्यविरचितं श्रीअच्युताष्टकं संपूर्णम् ।

Wednesday, December 21, 2022

अङ्गारकस्तोत्रम्



अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः ।  भौमप्रीत्यर्थं जपे विनियोगः ।
अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति । धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः । योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥ ॥

इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥

Friday, April 29, 2022

पुरूष सूक्तं

सहस्त्रशीर्षा पुरुष:सहस्राक्ष:सहस्रपात् ।
स भूमि सर्वत: स्पृत्वाSत्यतिष्ठद्द्शाङ्गुलम् ।।१।।

पुरुषSएवेदं सर्व यद्भूतं यच्च भाव्यम् ।
उतामृतत्यस्येशानो यदन्नेनातिरोहति ।।२।।

एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।३।।

त्रिपादूर्ध्व उदैत्पुरुष:पादोSस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशनेSअभि ।।४।।

ततो विराडजायत विराजोSअधि पूरुषः ।
स जातोSअत्यरिच्यत पश्चाद्भूमिमथो पुर: ।।५।।

तस्माद्यज्ञात्सर्वहुत: सम्भृतं पृषदाज्यम् ।
पशूंस्न्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।।६।।

यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।७।।

तस्मादश्वाSअजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाताSअजावयः ।।८।।

तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रत:।
तेन देवाSअयजन्त साध्याSऋषयश्च ये ।।९।।

यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादाSउच्येते ।।१०।।

ब्राह्मणोSस्य मुखमासीद् बाहू राजन्य: कृत: ।
ऊरू तदस्य यद्वैश्य: पद्भ्या शूद्रोSअजायत ।।११।।

चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।१२।।

नाभ्याSआसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकांर्Sअकल्पयन् ।।१३।।

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोSस्यासीदाज्यं ग्रीष्मSइध्म: शरद्धवि: ।।१४।।

सप्तास्यासन् परिधयस्त्रि: सप्त: समिध: कृता:।
देवा यद्यज्ञं तन्वानाSअबध्नन् पुरुषं पशुम् ।।१५।।

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा:।।१६।।

Monday, April 25, 2022

विष्णोर्षोडशनामस्तोत्रं



औषधे चिन्तयेद विष्णुं भोजने च जनार्दनं ।
शयने पद्मनाभं च विवाहे च प्रजापतिम  ।।
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमं ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ।।
दु:स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम ।
कानने नारसिंहं च पावके जलशायिनम ।।
जलमध्ये वराहं च पर्वते रघुनंदनम ।
गमने वामनं चैव सर्वकार्येषु माधवं ।।
षोडश-एतानि नामानि प्रातरुत्थाय य: पठेत ।
सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते ।।

Wednesday, August 25, 2021

अथ श्री गायत्री कवचम् ।

ॐ अस्य श्री गायत्रीकवचस्य ब्रह्मा ऋषिर्गायत्री छंदों गायत्री देवता ॐ भू: बीजम भुव: शक्ति: स्व: कीलकम गायत्रीप्रीत्यर्थे जपे विनियोग : |
                  ।।  अथ ध्यानम् ।।
पंच वक्त्राम् दसभुजाम् सूर्यकोटि समप्रभाम् ।
सावित्रीम ब्रहम वरदां चन्द्र कोटि सुशीतलाम ||
त्रिनेत्राम सितवक्त्राम च मुक्ताहार विराजिताम |
वरा भयांकुशकशा      हेमपात्राक्ष मालिकाम    ||
शंखचक्राब्ज युगलं कराभ्याम दधतिम वराम  |
सितपंकज संस्थाम च हंसारुढाम सुखस्मिताम ||
ध्यात्वेवं मानसाम्भोजे गायत्री कवचम जपेत   |


                  ॐ ब्रहमो वाच
विश्वामित्र ! महा प्राज्ञं ! गायत्री कवचम श्रुणु |
यस्य विज्ञानमात्रेण त्रेलोक्यम वशयेत क्षणात ||

सावित्री में शिर: पातु शिखायाम    मृतेश्वरी  |
ललाटं ब्रहम देवत्या भ्रुवों में पातु वैष्णवी  || 

कर्णों में पातु रुद्राणी सूर्या सावित्रिकाम्बिके |
गायत्री वदनं पातु     शारदा    दशनच्छदो  ||

द्विजान यज्ञप्रिया पातु रसनायां सरस्वती |
सांख्यायनी नासिकाम में कपोलो चंद्रहासिनी ||

चिबुकं वेदगर्भा च कण्ठं   पात्वघनाशिनी  |
स्तनों में पातु इद्राणी ह्रदयं    ब्रहमवादिनी ||

उदरं विश्वभोक्त्री च नाभो पातु सुर प्रिया  |
जघनं नारसिंही  च पृष्ठं    ब्रहमांडधारीणी ||

पार्स्वो में पातु पद्माक्षी गुह्यम गोगोप्त्रीकावतु |
उवोरोकार रूपा च जान्वो: संध्यात्मिका वतु ||

जंघ्यो: पातु अक्षोभ्या गुल्फ्योर्ब्रहम शीर्षका |
सूर्या पदद्वयं   पातु  चन्द्रा  पादागुलीषु  च  ||

सर्वांग वेदजननी  पातु में सर्वदा नघा    |
इत्येतत कवचं ब्रह्मन गायत्र्या: सर्व पावनम |
पुण्यं पवित्रं    पापघ्नं     सर्वरोगनिवारणं ||
त्रिसंध्यं यः पठेत विद्वान सर्वान कामानवाप्नुयात |

सर्व शास्त्रार्थतत्वज्ञं: स भवे  द्वे  दवित्तम: ||
सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात |
प्राप्नोति जप मात्रेण पुरुषार्था श्चतुर्विधान ||

 || श्री विश्वामित्र संहितोक्तं गायत्री कवचं सम्पूर्णं ||

Wednesday, August 4, 2021

लिङ्गाष्टकम्

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥
देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥

सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥

कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥

कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥

देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥

अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥

सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते ।।

Wednesday, July 21, 2021

श्रीराम तांडव स्त्रोत्रं इंद्रादयो ऊचु: :- जटाकटाहयुक्तमुण्डप्रान्तविस्तृतम् हरे:अपांगक्रुद्धदर्शनोपहार चूर्णकुन्तलः।प्रचण्डवेगकारणेन पिंजलः प्रतिग्रहःस क्रुद्धतांडवस्वरूपधृग्विराजते हरि: ।।1।।अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषंगिनः तथा आंजनेय ऋक्षभूपसौरबालिनन्दना:। प्रचण्डदानवानलं समुद्र तुल्यनाशका:नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे।।2।। कलेवरे कषायवासहस्तकार्मुकं हरे:उपासनोपसंगमार्थधृग्विशाखमंडलम्।हृदि स्मरन् दशाकृते: कुचक्रचौर्यपातकम्विदार्यते प्रचण्डतांडवाकृतिः स राघवः ॥3॥प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणम्कुकूटकूटकूटकौणपात्मजाभिमर्दनम्।तथागुणंगुणंगुणंगुणंगुणेन दर्शयन्कृपीटकेशलंघ्यमीशमेकराघवं भजे ॥4॥ सवानरान्वितः तथाप्लुतम् शरीरमसृजाविरोधिमेदसाग्रमांसगुल्मकालखंडनैः।महासिपाशशक्तिदण्डधारकै: निशाचरै:परिप्लुतं कृतं शवैश्च येन भूमिमंडलम् ॥5॥विशालदंष्ट्रकुम्भकर्णमेघरावकारकै:तथाहिरावणाद्यकम्पनातिकायजित्वरै:।सुरक्षितां मनोरमां सुवर्णलंकनागरीम्निजास्त्रसंकुलैरभेद्यकोटमर्दनं कृतः ।।6।।प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणै:विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः।पुलस्त्यनंदनात्मजस्य मुण्डरुण्डछेदनंसुरारियूथभेदनं विलोकयामि साम्प्रतम् ॥७॥करालकालरूपिणं महोग्रचापधारिणं कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्।विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकंभजामि जित्वरं तथोर्मिलापतेः प्रियाग्रजम।। 8।। इतस्ततः मुहुर्मुहु: परिभ्रमन्ति कौन्तिकाः अनुप्लव प्रवाहप्रासिकाश्च वैजयंतिका:।मृधे प्रभाकरस्य वंश कीर्तिनोऽपदानतांअभिक्रमेण राघवस्य तांडवाकृते: गताः।9॥ निराकृतिं निरामयं तथादिसृष्टिकारणंमहोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम्। निरंकुशं निजात्मभक्त जन्ममृत्युनाशकं अधर्ममार्गघातकं कपीशव्यूहनायकम् ॥10॥करालपालिचक्रशूलतीक्ष्णभिंदिपालकै: कुठार सर्वलासिधेनुकेलिशल्यमुद्गरै:।सुपुष्करेण पुष्कराञ्च पुष्कर अस्त्रमारणै:सदाप्लुतं निशाचरै: सुपुष्करञ्च पुष्करम् ॥11॥ प्रपन्नभक्तरक्षकम् वसुन्धरात्मजाप्रियंकपीशवृंदसेवितं समस्तदूषणापहम्।सुरासुराभिवंदितं निशाचरान्तकम् विभुंजगद्प्रशस्तिकारणम् भजेह राममीश्वरम् ॥12॥