Monday, November 25, 2013

गणतंत्र दिवसः

गणतंत्र दिवसःअस्माकं राष्ट्रीय पर्व अस्ति ।गणानां तंत्रम् अथवा शासनं गणन्त्र इति कथ्यते । अस्माकम् देशः जनवरी मासे षड्विशत्याम् तारिकायां गणतंत्र दिवसः मान्यते । अस्मिन दिवसे राष्ट्रपतिः ध्वजारोहणम् करोति । अस्मिन समये विदेशी राष्ट्र पति प्रधानमंत्री वा मुख्यअतिथि भवति । अस्मिन अवसरे सम्पूर्ण देशे सांस्कृतिक कार्य-क्रम आयोज्यते। राज्येषु राज्यपालः ध्वाजारोहणं करोति । विद्यालयेषु खेल-स्पर्धा सांस्कृतिक कार्यक्रमः च भवति । सैनिकैःअपि विभिन्न कार्यक्रमाः प्रस्तुवन्ते । एतत् अस्माकम् गौरव दिवसः अपि अस्ति ।

No comments:

Post a Comment